B 150-2 Śvetakālīkrama

Template:IP

Manuscript culture infobox

Filmed in: B 150/2
Title: Śvetakālīkrama
Dimensions: 23.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6529
Remarks:


Reel No. B 150/2

Inventory No. 74675

Title Śvetakālīkrama

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/6529

Manuscript Features

Excerpts

Beginning

śrīśvetakāḷyāḥ kramo likhyate ||

tritatvena trirācamya mūlena prāṇāyāmaḥ |
pūraka 8 || kumbhaka 16 || recaka 4 || nyāsaḥ
asya śrīśvetakālikāmaṃtrasya śrīkaṇṭhānandanāthaṛṣIḥ śirasi mukhe jagatic chandaḥ śrīśvetakāḷikādevatāṃ hṛdiḥ (!) guhye huṃ vījaṃ aiṃ śaktipadayoḥ |
aiṃ hrīṃ śrīṃ svāhā sarvāṅge | (fol. 1v1–3)

End

saunsaryasārasacirāvjasamāpitākṣīṃ
pīnastanīṃ lalitahārasuśobhānām |
subhratriśūlavaradā bhayamuktahastāṃ
kālīṃ namāmi mahatīṃ mahanīysmūrtim ||

candanākṣatāṃ kṣipet || saṃhāramudrayā |

gaccha gaccha paraṃ sthānaṃ svasthānam parameśvari |
yatra brahmā cido devi tatra gaccha maheśvari |

iti visarjayet | nirmākṣavāsinyai namaḥ |
candanākṣaapuṣpaṃ kṣipet | kṛtakarmasākṣIṇe sūryāya candanākṣatapuṣpaṃ namaḥ | ṭūvadhāraṇaṃ kuryād yathā sukhaṃ viharet || (fol. 3r7, v1–3)

Colophon

iti śrīkālikulāraṇave śrīśvetakāḷiprakaraṇaṃ samāptam ||    || (fol. 3v3–4)

Microfilm Details

Reel No. B 150/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005