B 150-2 Śvetakālīkrama
Manuscript culture infobox
Filmed in: B 150/2
Title: Śvetakālīkrama
Dimensions: 23.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6529
Remarks:
Reel No. B 150/2
Inventory No. 74675
Title Śvetakālīkrama
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 5/6529
Manuscript Features
Excerpts
Beginning
śrīśvetakāḷyāḥ kramo likhyate ||
tritatvena trirācamya mūlena prāṇāyāmaḥ |
pūraka 8 || kumbhaka 16 || recaka 4 || nyāsaḥ
asya śrīśvetakālikāmaṃtrasya śrīkaṇṭhānandanāthaṛṣIḥ śirasi mukhe jagatic chandaḥ śrīśvetakāḷikādevatāṃ hṛdiḥ (!) guhye huṃ vījaṃ aiṃ śaktipadayoḥ |
aiṃ hrīṃ śrīṃ svāhā sarvāṅge | (fol. 1v1–3)
End
saunsaryasārasacirāvjasamāpitākṣīṃ
pīnastanīṃ lalitahārasuśobhānām |
subhratriśūlavaradā bhayamuktahastāṃ
kālīṃ namāmi mahatīṃ mahanīysmūrtim ||
candanākṣatāṃ kṣipet || saṃhāramudrayā |
gaccha gaccha paraṃ sthānaṃ svasthānam parameśvari |
yatra brahmā cido devi tatra gaccha maheśvari |
iti visarjayet | nirmākṣavāsinyai namaḥ |
candanākṣaapuṣpaṃ kṣipet | kṛtakarmasākṣIṇe sūryāya candanākṣatapuṣpaṃ namaḥ | ṭūvadhāraṇaṃ kuryād yathā sukhaṃ viharet || (fol. 3r7, v1–3)
Colophon
iti śrīkālikulāraṇave śrīśvetakāḷiprakaraṇaṃ samāptam || || (fol. 3v3–4)
Microfilm Details
Reel No. B 150/2
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 00-00-2005